9/30/2011

स्वान्तःसुखाय तुलसी रघुनाथगाथा

वर्णानामर्थसंघानां रसानां छन्दसामपि।

मङ्गलानां च कर्त्तारौ वन्दे वाणीविनायकौ।।1।।


भवानीशङ्करौ वन्दे श्रद्धाविश्वासरूपिणौ।


याभ्यां विना न पश्यन्ति सिद्धाःस्वान्तःस्थमीश्वरम्।।2।।



वन्दे बोधमयं नित्यं गुरुं शङ्कररूपिणम्।

यमाश्रितो हि वक्रोऽपि चन्द्रः सर्वत्र वन्द्यते।।3।।


सीतारामगुणग्रामपुण्यारण्यविहारिणौ।


वन्दे विशुद्धविज्ञानौ कबीश्वरकपीश्वरौ।।4।।



उद्भवस्थितिसंहारकारिणीं क्लेशहारिणीम्।


सर्वश्रेयस्करीं सीतां नतोऽहं रामवल्लभाम्।।5।।

यन्मायावशवर्तिं विश्वमखिलं ब्रह्मादिदेवासुरा


यत्सत्वादमृषैव भाति सकलं रज्जौ यथाहेर्भ्रमः।



यत्पादप्लवमेकमेव हि भवाम्भोधेस्तितीर्षावतां

वन्देऽहं तमशेषकारणपरं रामाख्यमीशं हरिम्।।6।।


नानापुराणनिगमागमसम्मतं यद्


रामायणे निगदितं क्वचिदन्यतोऽपि।



स्वान्तःसुखाय तुलसी रघुनाथगाथा-

भाषानिबन्धमतिमञ्जुलमातनोति।।7।।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें